Declension table of ?udveṣṭita

Deva

MasculineSingularDualPlural
Nominativeudveṣṭitaḥ udveṣṭitau udveṣṭitāḥ
Vocativeudveṣṭita udveṣṭitau udveṣṭitāḥ
Accusativeudveṣṭitam udveṣṭitau udveṣṭitān
Instrumentaludveṣṭitena udveṣṭitābhyām udveṣṭitaiḥ udveṣṭitebhiḥ
Dativeudveṣṭitāya udveṣṭitābhyām udveṣṭitebhyaḥ
Ablativeudveṣṭitāt udveṣṭitābhyām udveṣṭitebhyaḥ
Genitiveudveṣṭitasya udveṣṭitayoḥ udveṣṭitānām
Locativeudveṣṭite udveṣṭitayoḥ udveṣṭiteṣu

Compound udveṣṭita -

Adverb -udveṣṭitam -udveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria