सुबन्तावली ?उद्वेष्टितRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उद्वेष्टितः | उद्वेष्टितौ | उद्वेष्टिताः |
सम्बोधनम् | उद्वेष्टित | उद्वेष्टितौ | उद्वेष्टिताः |
द्वितीया | उद्वेष्टितम् | उद्वेष्टितौ | उद्वेष्टितान् |
तृतीया | उद्वेष्टितेन | उद्वेष्टिताभ्याम् | उद्वेष्टितैः उद्वेष्टितेभिः |
चतुर्थी | उद्वेष्टिताय | उद्वेष्टिताभ्याम् | उद्वेष्टितेभ्यः |
पञ्चमी | उद्वेष्टितात् | उद्वेष्टिताभ्याम् | उद्वेष्टितेभ्यः |
षष्ठी | उद्वेष्टितस्य | उद्वेष्टितयोः | उद्वेष्टितानाम् |
सप्तमी | उद्वेष्टिते | उद्वेष्टितयोः | उद्वेष्टितेषु |