Declension table of ?udveṣṭanīya

Deva

MasculineSingularDualPlural
Nominativeudveṣṭanīyaḥ udveṣṭanīyau udveṣṭanīyāḥ
Vocativeudveṣṭanīya udveṣṭanīyau udveṣṭanīyāḥ
Accusativeudveṣṭanīyam udveṣṭanīyau udveṣṭanīyān
Instrumentaludveṣṭanīyena udveṣṭanīyābhyām udveṣṭanīyaiḥ udveṣṭanīyebhiḥ
Dativeudveṣṭanīyāya udveṣṭanīyābhyām udveṣṭanīyebhyaḥ
Ablativeudveṣṭanīyāt udveṣṭanīyābhyām udveṣṭanīyebhyaḥ
Genitiveudveṣṭanīyasya udveṣṭanīyayoḥ udveṣṭanīyānām
Locativeudveṣṭanīye udveṣṭanīyayoḥ udveṣṭanīyeṣu

Compound udveṣṭanīya -

Adverb -udveṣṭanīyam -udveṣṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria