सुबन्तावली ?उद्वेष्टनीय

Roma

पुमान्एकद्विबहु
प्रथमाउद्वेष्टनीयः उद्वेष्टनीयौ उद्वेष्टनीयाः
सम्बोधनम्उद्वेष्टनीय उद्वेष्टनीयौ उद्वेष्टनीयाः
द्वितीयाउद्वेष्टनीयम् उद्वेष्टनीयौ उद्वेष्टनीयान्
तृतीयाउद्वेष्टनीयेन उद्वेष्टनीयाभ्याम् उद्वेष्टनीयैः उद्वेष्टनीयेभिः
चतुर्थीउद्वेष्टनीयाय उद्वेष्टनीयाभ्याम् उद्वेष्टनीयेभ्यः
पञ्चमीउद्वेष्टनीयात् उद्वेष्टनीयाभ्याम् उद्वेष्टनीयेभ्यः
षष्ठीउद्वेष्टनीयस्य उद्वेष्टनीययोः उद्वेष्टनीयानाम्
सप्तमीउद्वेष्टनीये उद्वेष्टनीययोः उद्वेष्टनीयेषु

समास उद्वेष्टनीय

अव्यय ॰उद्वेष्टनीयम् ॰उद्वेष्टनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria