Declension table of udvat

Deva

MasculineSingularDualPlural
Nominativeudvān udvantau udvantaḥ
Vocativeudvan udvantau udvantaḥ
Accusativeudvantam udvantau udvataḥ
Instrumentaludvatā udvadbhyām udvadbhiḥ
Dativeudvate udvadbhyām udvadbhyaḥ
Ablativeudvataḥ udvadbhyām udvadbhyaḥ
Genitiveudvataḥ udvatoḥ udvatām
Locativeudvati udvatoḥ udvatsu

Compound udvat -

Adverb -udvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria