Declension table of udvartaka

Deva

NeuterSingularDualPlural
Nominativeudvartakam udvartake udvartakāni
Vocativeudvartaka udvartake udvartakāni
Accusativeudvartakam udvartake udvartakāni
Instrumentaludvartakena udvartakābhyām udvartakaiḥ
Dativeudvartakāya udvartakābhyām udvartakebhyaḥ
Ablativeudvartakāt udvartakābhyām udvartakebhyaḥ
Genitiveudvartakasya udvartakayoḥ udvartakānām
Locativeudvartake udvartakayoḥ udvartakeṣu

Compound udvartaka -

Adverb -udvartakam -udvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria