Declension table of udvartaka

Deva

MasculineSingularDualPlural
Nominativeudvartakaḥ udvartakau udvartakāḥ
Vocativeudvartaka udvartakau udvartakāḥ
Accusativeudvartakam udvartakau udvartakān
Instrumentaludvartakena udvartakābhyām udvartakaiḥ udvartakebhiḥ
Dativeudvartakāya udvartakābhyām udvartakebhyaḥ
Ablativeudvartakāt udvartakābhyām udvartakebhyaḥ
Genitiveudvartakasya udvartakayoḥ udvartakānām
Locativeudvartake udvartakayoḥ udvartakeṣu

Compound udvartaka -

Adverb -udvartakam -udvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria