Declension table of ?udvahnijvālā

Deva

FeminineSingularDualPlural
Nominativeudvahnijvālā udvahnijvāle udvahnijvālāḥ
Vocativeudvahnijvāle udvahnijvāle udvahnijvālāḥ
Accusativeudvahnijvālām udvahnijvāle udvahnijvālāḥ
Instrumentaludvahnijvālayā udvahnijvālābhyām udvahnijvālābhiḥ
Dativeudvahnijvālāyai udvahnijvālābhyām udvahnijvālābhyaḥ
Ablativeudvahnijvālāyāḥ udvahnijvālābhyām udvahnijvālābhyaḥ
Genitiveudvahnijvālāyāḥ udvahnijvālayoḥ udvahnijvālānām
Locativeudvahnijvālāyām udvahnijvālayoḥ udvahnijvālāsu

Adverb -udvahnijvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria