सुबन्तावली ?उद्वह्निज्वाला

Roma

स्त्रीएकद्विबहु
प्रथमाउद्वह्निज्वाला उद्वह्निज्वाले उद्वह्निज्वालाः
सम्बोधनम्उद्वह्निज्वाले उद्वह्निज्वाले उद्वह्निज्वालाः
द्वितीयाउद्वह्निज्वालाम् उद्वह्निज्वाले उद्वह्निज्वालाः
तृतीयाउद्वह्निज्वालया उद्वह्निज्वालाभ्याम् उद्वह्निज्वालाभिः
चतुर्थीउद्वह्निज्वालायै उद्वह्निज्वालाभ्याम् उद्वह्निज्वालाभ्यः
पञ्चमीउद्वह्निज्वालायाः उद्वह्निज्वालाभ्याम् उद्वह्निज्वालाभ्यः
षष्ठीउद्वह्निज्वालायाः उद्वह्निज्वालयोः उद्वह्निज्वालानाम्
सप्तमीउद्वह्निज्वालायाम् उद्वह्निज्वालयोः उद्वह्निज्वालासु

अव्यय ॰उद्वह्निज्वालम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria