Declension table of udvaha

Deva

NeuterSingularDualPlural
Nominativeudvaham udvahe udvahāni
Vocativeudvaha udvahe udvahāni
Accusativeudvaham udvahe udvahāni
Instrumentaludvahena udvahābhyām udvahaiḥ
Dativeudvahāya udvahābhyām udvahebhyaḥ
Ablativeudvahāt udvahābhyām udvahebhyaḥ
Genitiveudvahasya udvahayoḥ udvahānām
Locativeudvahe udvahayoḥ udvaheṣu

Compound udvaha -

Adverb -udvaham -udvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria