Declension table of udvāpa

Deva

MasculineSingularDualPlural
Nominativeudvāpaḥ udvāpau udvāpāḥ
Vocativeudvāpa udvāpau udvāpāḥ
Accusativeudvāpam udvāpau udvāpān
Instrumentaludvāpena udvāpābhyām udvāpaiḥ udvāpebhiḥ
Dativeudvāpāya udvāpābhyām udvāpebhyaḥ
Ablativeudvāpāt udvāpābhyām udvāpebhyaḥ
Genitiveudvāpasya udvāpayoḥ udvāpānām
Locativeudvāpe udvāpayoḥ udvāpeṣu

Compound udvāpa -

Adverb -udvāpam -udvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria