Declension table of udvāha

Deva

MasculineSingularDualPlural
Nominativeudvāhaḥ udvāhau udvāhāḥ
Vocativeudvāha udvāhau udvāhāḥ
Accusativeudvāham udvāhau udvāhān
Instrumentaludvāhena udvāhābhyām udvāhaiḥ udvāhebhiḥ
Dativeudvāhāya udvāhābhyām udvāhebhyaḥ
Ablativeudvāhāt udvāhābhyām udvāhebhyaḥ
Genitiveudvāhasya udvāhayoḥ udvāhānām
Locativeudvāhe udvāhayoḥ udvāheṣu

Compound udvāha -

Adverb -udvāham -udvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria