Declension table of udvādana

Deva

NeuterSingularDualPlural
Nominativeudvādanam udvādane udvādanāni
Vocativeudvādana udvādane udvādanāni
Accusativeudvādanam udvādane udvādanāni
Instrumentaludvādanena udvādanābhyām udvādanaiḥ
Dativeudvādanāya udvādanābhyām udvādanebhyaḥ
Ablativeudvādanāt udvādanābhyām udvādanebhyaḥ
Genitiveudvādanasya udvādanayoḥ udvādanānām
Locativeudvādane udvādanayoḥ udvādaneṣu

Compound udvādana -

Adverb -udvādanam -udvādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria