Declension table of udīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeudīkṣaṇam udīkṣaṇe udīkṣaṇāni
Vocativeudīkṣaṇa udīkṣaṇe udīkṣaṇāni
Accusativeudīkṣaṇam udīkṣaṇe udīkṣaṇāni
Instrumentaludīkṣaṇena udīkṣaṇābhyām udīkṣaṇaiḥ
Dativeudīkṣaṇāya udīkṣaṇābhyām udīkṣaṇebhyaḥ
Ablativeudīkṣaṇāt udīkṣaṇābhyām udīkṣaṇebhyaḥ
Genitiveudīkṣaṇasya udīkṣaṇayoḥ udīkṣaṇānām
Locativeudīkṣaṇe udīkṣaṇayoḥ udīkṣaṇeṣu

Compound udīkṣaṇa -

Adverb -udīkṣaṇam -udīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria