Declension table of udīcya

Deva

NeuterSingularDualPlural
Nominativeudīcyam udīcye udīcyāni
Vocativeudīcya udīcye udīcyāni
Accusativeudīcyam udīcye udīcyāni
Instrumentaludīcyena udīcyābhyām udīcyaiḥ
Dativeudīcyāya udīcyābhyām udīcyebhyaḥ
Ablativeudīcyāt udīcyābhyām udīcyebhyaḥ
Genitiveudīcyasya udīcyayoḥ udīcyānām
Locativeudīcye udīcyayoḥ udīcyeṣu

Compound udīcya -

Adverb -udīcyam -udīcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria