Declension table of udghāṭaka

Deva

NeuterSingularDualPlural
Nominativeudghāṭakam udghāṭake udghāṭakāni
Vocativeudghāṭaka udghāṭake udghāṭakāni
Accusativeudghāṭakam udghāṭake udghāṭakāni
Instrumentaludghāṭakena udghāṭakābhyām udghāṭakaiḥ
Dativeudghāṭakāya udghāṭakābhyām udghāṭakebhyaḥ
Ablativeudghāṭakāt udghāṭakābhyām udghāṭakebhyaḥ
Genitiveudghāṭakasya udghāṭakayoḥ udghāṭakānām
Locativeudghāṭake udghāṭakayoḥ udghāṭakeṣu

Compound udghāṭaka -

Adverb -udghāṭakam -udghāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria