Declension table of udghaṭita

Deva

MasculineSingularDualPlural
Nominativeudghaṭitaḥ udghaṭitau udghaṭitāḥ
Vocativeudghaṭita udghaṭitau udghaṭitāḥ
Accusativeudghaṭitam udghaṭitau udghaṭitān
Instrumentaludghaṭitena udghaṭitābhyām udghaṭitaiḥ udghaṭitebhiḥ
Dativeudghaṭitāya udghaṭitābhyām udghaṭitebhyaḥ
Ablativeudghaṭitāt udghaṭitābhyām udghaṭitebhyaḥ
Genitiveudghaṭitasya udghaṭitayoḥ udghaṭitānām
Locativeudghaṭite udghaṭitayoḥ udghaṭiteṣu

Compound udghaṭita -

Adverb -udghaṭitam -udghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria