Declension table of ?uddyotakārin

Deva

MasculineSingularDualPlural
Nominativeuddyotakārī uddyotakāriṇau uddyotakāriṇaḥ
Vocativeuddyotakārin uddyotakāriṇau uddyotakāriṇaḥ
Accusativeuddyotakāriṇam uddyotakāriṇau uddyotakāriṇaḥ
Instrumentaluddyotakāriṇā uddyotakāribhyām uddyotakāribhiḥ
Dativeuddyotakāriṇe uddyotakāribhyām uddyotakāribhyaḥ
Ablativeuddyotakāriṇaḥ uddyotakāribhyām uddyotakāribhyaḥ
Genitiveuddyotakāriṇaḥ uddyotakāriṇoḥ uddyotakāriṇām
Locativeuddyotakāriṇi uddyotakāriṇoḥ uddyotakāriṣu

Compound uddyotakāri -

Adverb -uddyotakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria