सुबन्तावली ?उद्द्योतकारिन्

Roma

पुमान्एकद्विबहु
प्रथमाउद्द्योतकारी उद्द्योतकारिणौ उद्द्योतकारिणः
सम्बोधनम्उद्द्योतकारिन् उद्द्योतकारिणौ उद्द्योतकारिणः
द्वितीयाउद्द्योतकारिणम् उद्द्योतकारिणौ उद्द्योतकारिणः
तृतीयाउद्द्योतकारिणा उद्द्योतकारिभ्याम् उद्द्योतकारिभिः
चतुर्थीउद्द्योतकारिणे उद्द्योतकारिभ्याम् उद्द्योतकारिभ्यः
पञ्चमीउद्द्योतकारिणः उद्द्योतकारिभ्याम् उद्द्योतकारिभ्यः
षष्ठीउद्द्योतकारिणः उद्द्योतकारिणोः उद्द्योतकारिणाम्
सप्तमीउद्द्योतकारिणि उद्द्योतकारिणोः उद्द्योतकारिषु

समास उद्द्योतकारि

अव्यय ॰उद्द्योतकारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria