Declension table of uddhaya

Deva

MasculineSingularDualPlural
Nominativeuddhayaḥ uddhayau uddhayāḥ
Vocativeuddhaya uddhayau uddhayāḥ
Accusativeuddhayam uddhayau uddhayān
Instrumentaluddhayena uddhayābhyām uddhayaiḥ uddhayebhiḥ
Dativeuddhayāya uddhayābhyām uddhayebhyaḥ
Ablativeuddhayāt uddhayābhyām uddhayebhyaḥ
Genitiveuddhayasya uddhayayoḥ uddhayānām
Locativeuddhaye uddhayayoḥ uddhayeṣu

Compound uddhaya -

Adverb -uddhayam -uddhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria