Declension table of uddhṛtoddhāra

Deva

NeuterSingularDualPlural
Nominativeuddhṛtoddhāram uddhṛtoddhāre uddhṛtoddhārāṇi
Vocativeuddhṛtoddhāra uddhṛtoddhāre uddhṛtoddhārāṇi
Accusativeuddhṛtoddhāram uddhṛtoddhāre uddhṛtoddhārāṇi
Instrumentaluddhṛtoddhāreṇa uddhṛtoddhārābhyām uddhṛtoddhāraiḥ
Dativeuddhṛtoddhārāya uddhṛtoddhārābhyām uddhṛtoddhārebhyaḥ
Ablativeuddhṛtoddhārāt uddhṛtoddhārābhyām uddhṛtoddhārebhyaḥ
Genitiveuddhṛtoddhārasya uddhṛtoddhārayoḥ uddhṛtoddhārāṇām
Locativeuddhṛtoddhāre uddhṛtoddhārayoḥ uddhṛtoddhāreṣu

Compound uddhṛtoddhāra -

Adverb -uddhṛtoddhāram -uddhṛtoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria