Declension table of ?uddeśyavidheyabodhasthalīyavicāra

Deva

MasculineSingularDualPlural
Nominativeuddeśyavidheyabodhasthalīyavicāraḥ uddeśyavidheyabodhasthalīyavicārau uddeśyavidheyabodhasthalīyavicārāḥ
Vocativeuddeśyavidheyabodhasthalīyavicāra uddeśyavidheyabodhasthalīyavicārau uddeśyavidheyabodhasthalīyavicārāḥ
Accusativeuddeśyavidheyabodhasthalīyavicāram uddeśyavidheyabodhasthalīyavicārau uddeśyavidheyabodhasthalīyavicārān
Instrumentaluddeśyavidheyabodhasthalīyavicāreṇa uddeśyavidheyabodhasthalīyavicārābhyām uddeśyavidheyabodhasthalīyavicāraiḥ uddeśyavidheyabodhasthalīyavicārebhiḥ
Dativeuddeśyavidheyabodhasthalīyavicārāya uddeśyavidheyabodhasthalīyavicārābhyām uddeśyavidheyabodhasthalīyavicārebhyaḥ
Ablativeuddeśyavidheyabodhasthalīyavicārāt uddeśyavidheyabodhasthalīyavicārābhyām uddeśyavidheyabodhasthalīyavicārebhyaḥ
Genitiveuddeśyavidheyabodhasthalīyavicārasya uddeśyavidheyabodhasthalīyavicārayoḥ uddeśyavidheyabodhasthalīyavicārāṇām
Locativeuddeśyavidheyabodhasthalīyavicāre uddeśyavidheyabodhasthalīyavicārayoḥ uddeśyavidheyabodhasthalīyavicāreṣu

Compound uddeśyavidheyabodhasthalīyavicāra -

Adverb -uddeśyavidheyabodhasthalīyavicāram -uddeśyavidheyabodhasthalīyavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria