सुबन्तावली ?उद्देश्यविधेयबोधस्थलीयविचार

Roma

पुमान्एकद्विबहु
प्रथमाउद्देश्यविधेयबोधस्थलीयविचारः उद्देश्यविधेयबोधस्थलीयविचारौ उद्देश्यविधेयबोधस्थलीयविचाराः
सम्बोधनम्उद्देश्यविधेयबोधस्थलीयविचार उद्देश्यविधेयबोधस्थलीयविचारौ उद्देश्यविधेयबोधस्थलीयविचाराः
द्वितीयाउद्देश्यविधेयबोधस्थलीयविचारम् उद्देश्यविधेयबोधस्थलीयविचारौ उद्देश्यविधेयबोधस्थलीयविचारान्
तृतीयाउद्देश्यविधेयबोधस्थलीयविचारेण उद्देश्यविधेयबोधस्थलीयविचाराभ्याम् उद्देश्यविधेयबोधस्थलीयविचारैः उद्देश्यविधेयबोधस्थलीयविचारेभिः
चतुर्थीउद्देश्यविधेयबोधस्थलीयविचाराय उद्देश्यविधेयबोधस्थलीयविचाराभ्याम् उद्देश्यविधेयबोधस्थलीयविचारेभ्यः
पञ्चमीउद्देश्यविधेयबोधस्थलीयविचारात् उद्देश्यविधेयबोधस्थलीयविचाराभ्याम् उद्देश्यविधेयबोधस्थलीयविचारेभ्यः
षष्ठीउद्देश्यविधेयबोधस्थलीयविचारस्य उद्देश्यविधेयबोधस्थलीयविचारयोः उद्देश्यविधेयबोधस्थलीयविचाराणाम्
सप्तमीउद्देश्यविधेयबोधस्थलीयविचारे उद्देश्यविधेयबोधस्थलीयविचारयोः उद्देश्यविधेयबोधस्थलीयविचारेषु

समास उद्देश्यविधेयबोधस्थलीयविचार

अव्यय ॰उद्देश्यविधेयबोधस्थलीयविचारम् ॰उद्देश्यविधेयबोधस्थलीयविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria