Declension table of ?udaśarāva

Deva

MasculineSingularDualPlural
Nominativeudaśarāvaḥ udaśarāvau udaśarāvāḥ
Vocativeudaśarāva udaśarāvau udaśarāvāḥ
Accusativeudaśarāvam udaśarāvau udaśarāvān
Instrumentaludaśarāveṇa udaśarāvābhyām udaśarāvaiḥ udaśarāvebhiḥ
Dativeudaśarāvāya udaśarāvābhyām udaśarāvebhyaḥ
Ablativeudaśarāvāt udaśarāvābhyām udaśarāvebhyaḥ
Genitiveudaśarāvasya udaśarāvayoḥ udaśarāvāṇām
Locativeudaśarāve udaśarāvayoḥ udaśarāveṣu

Compound udaśarāva -

Adverb -udaśarāvam -udaśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria