सुबन्तावली ?उदशराव

Roma

पुमान्एकद्विबहु
प्रथमाउदशरावः उदशरावौ उदशरावाः
सम्बोधनम्उदशराव उदशरावौ उदशरावाः
द्वितीयाउदशरावम् उदशरावौ उदशरावान्
तृतीयाउदशरावेण उदशरावाभ्याम् उदशरावैः उदशरावेभिः
चतुर्थीउदशरावाय उदशरावाभ्याम् उदशरावेभ्यः
पञ्चमीउदशरावात् उदशरावाभ्याम् उदशरावेभ्यः
षष्ठीउदशरावस्य उदशरावयोः उदशरावाणाम्
सप्तमीउदशरावे उदशरावयोः उदशरावेषु

समास उदशराव

अव्यय ॰उदशरावम् ॰उदशरावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria