Declension table of ?udayāstamaya

Deva

MasculineSingularDualPlural
Nominativeudayāstamayaḥ udayāstamayau udayāstamayāḥ
Vocativeudayāstamaya udayāstamayau udayāstamayāḥ
Accusativeudayāstamayam udayāstamayau udayāstamayān
Instrumentaludayāstamayena udayāstamayābhyām udayāstamayaiḥ udayāstamayebhiḥ
Dativeudayāstamayāya udayāstamayābhyām udayāstamayebhyaḥ
Ablativeudayāstamayāt udayāstamayābhyām udayāstamayebhyaḥ
Genitiveudayāstamayasya udayāstamayayoḥ udayāstamayānām
Locativeudayāstamaye udayāstamayayoḥ udayāstamayeṣu

Compound udayāstamaya -

Adverb -udayāstamayam -udayāstamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria