सुबन्तावली ?उदयास्तमय

Roma

पुमान्एकद्विबहु
प्रथमाउदयास्तमयः उदयास्तमयौ उदयास्तमयाः
सम्बोधनम्उदयास्तमय उदयास्तमयौ उदयास्तमयाः
द्वितीयाउदयास्तमयम् उदयास्तमयौ उदयास्तमयान्
तृतीयाउदयास्तमयेन उदयास्तमयाभ्याम् उदयास्तमयैः उदयास्तमयेभिः
चतुर्थीउदयास्तमयाय उदयास्तमयाभ्याम् उदयास्तमयेभ्यः
पञ्चमीउदयास्तमयात् उदयास्तमयाभ्याम् उदयास्तमयेभ्यः
षष्ठीउदयास्तमयस्य उदयास्तमययोः उदयास्तमयानाम्
सप्तमीउदयास्तमये उदयास्तमययोः उदयास्तमयेषु

समास उदयास्तमय

अव्यय ॰उदयास्तमयम् ॰उदयास्तमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria