Declension table of udayāditya

Deva

MasculineSingularDualPlural
Nominativeudayādityaḥ udayādityau udayādityāḥ
Vocativeudayāditya udayādityau udayādityāḥ
Accusativeudayādityam udayādityau udayādityān
Instrumentaludayādityena udayādityābhyām udayādityaiḥ udayādityebhiḥ
Dativeudayādityāya udayādityābhyām udayādityebhyaḥ
Ablativeudayādityāt udayādityābhyām udayādityebhyaḥ
Genitiveudayādityasya udayādityayoḥ udayādityānām
Locativeudayāditye udayādityayoḥ udayādityeṣu

Compound udayāditya -

Adverb -udayādityam -udayādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria