Declension table of ?udavīvadha

Deva

MasculineSingularDualPlural
Nominativeudavīvadhaḥ udavīvadhau udavīvadhāḥ
Vocativeudavīvadha udavīvadhau udavīvadhāḥ
Accusativeudavīvadham udavīvadhau udavīvadhān
Instrumentaludavīvadhena udavīvadhābhyām udavīvadhaiḥ udavīvadhebhiḥ
Dativeudavīvadhāya udavīvadhābhyām udavīvadhebhyaḥ
Ablativeudavīvadhāt udavīvadhābhyām udavīvadhebhyaḥ
Genitiveudavīvadhasya udavīvadhayoḥ udavīvadhānām
Locativeudavīvadhe udavīvadhayoḥ udavīvadheṣu

Compound udavīvadha -

Adverb -udavīvadham -udavīvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria