सुबन्तावली ?उदवीवध

Roma

पुमान्एकद्विबहु
प्रथमाउदवीवधः उदवीवधौ उदवीवधाः
सम्बोधनम्उदवीवध उदवीवधौ उदवीवधाः
द्वितीयाउदवीवधम् उदवीवधौ उदवीवधान्
तृतीयाउदवीवधेन उदवीवधाभ्याम् उदवीवधैः उदवीवधेभिः
चतुर्थीउदवीवधाय उदवीवधाभ्याम् उदवीवधेभ्यः
पञ्चमीउदवीवधात् उदवीवधाभ्याम् उदवीवधेभ्यः
षष्ठीउदवीवधस्य उदवीवधयोः उदवीवधानाम्
सप्तमीउदवीवधे उदवीवधयोः उदवीवधेषु

समास उदवीवध

अव्यय ॰उदवीवधम् ॰उदवीवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria