Declension table of ?udanvatā

Deva

FeminineSingularDualPlural
Nominativeudanvatā udanvate udanvatāḥ
Vocativeudanvate udanvate udanvatāḥ
Accusativeudanvatām udanvate udanvatāḥ
Instrumentaludanvatayā udanvatābhyām udanvatābhiḥ
Dativeudanvatāyai udanvatābhyām udanvatābhyaḥ
Ablativeudanvatāyāḥ udanvatābhyām udanvatābhyaḥ
Genitiveudanvatāyāḥ udanvatayoḥ udanvatānām
Locativeudanvatāyām udanvatayoḥ udanvatāsu

Adverb -udanvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria