सुबन्तावली ?उदन्वता

Roma

स्त्रीएकद्विबहु
प्रथमाउदन्वता उदन्वते उदन्वताः
सम्बोधनम्उदन्वते उदन्वते उदन्वताः
द्वितीयाउदन्वताम् उदन्वते उदन्वताः
तृतीयाउदन्वतया उदन्वताभ्याम् उदन्वताभिः
चतुर्थीउदन्वतायै उदन्वताभ्याम् उदन्वताभ्यः
पञ्चमीउदन्वतायाः उदन्वताभ्याम् उदन्वताभ्यः
षष्ठीउदन्वतायाः उदन्वतयोः उदन्वतानाम्
सप्तमीउदन्वतायाम् उदन्वतयोः उदन्वतासु

अव्यय ॰उदन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria