Declension table of ?udala

Deva

MasculineSingularDualPlural
Nominativeudalaḥ udalau udalāḥ
Vocativeudala udalau udalāḥ
Accusativeudalam udalau udalān
Instrumentaludalena udalābhyām udalaiḥ udalebhiḥ
Dativeudalāya udalābhyām udalebhyaḥ
Ablativeudalāt udalābhyām udalebhyaḥ
Genitiveudalasya udalayoḥ udalānām
Locativeudale udalayoḥ udaleṣu

Compound udala -

Adverb -udalam -udalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria