सुबन्तावली ?उदल

Roma

पुमान्एकद्विबहु
प्रथमाउदलः उदलौ उदलाः
सम्बोधनम्उदल उदलौ उदलाः
द्वितीयाउदलम् उदलौ उदलान्
तृतीयाउदलेन उदलाभ्याम् उदलैः उदलेभिः
चतुर्थीउदलाय उदलाभ्याम् उदलेभ्यः
पञ्चमीउदलात् उदलाभ्याम् उदलेभ्यः
षष्ठीउदलस्य उदलयोः उदलानाम्
सप्तमीउदले उदलयोः उदलेषु

समास उदल

अव्यय ॰उदलम् ॰उदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria