Declension table of ?udakaśāka

Deva

NeuterSingularDualPlural
Nominativeudakaśākam udakaśāke udakaśākāni
Vocativeudakaśāka udakaśāke udakaśākāni
Accusativeudakaśākam udakaśāke udakaśākāni
Instrumentaludakaśākena udakaśākābhyām udakaśākaiḥ
Dativeudakaśākāya udakaśākābhyām udakaśākebhyaḥ
Ablativeudakaśākāt udakaśākābhyām udakaśākebhyaḥ
Genitiveudakaśākasya udakaśākayoḥ udakaśākānām
Locativeudakaśāke udakaśākayoḥ udakaśākeṣu

Compound udakaśāka -

Adverb -udakaśākam -udakaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria