सुबन्तावली ?उदकशाक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकशाकम् उदकशाके उदकशाकानि
सम्बोधनम्उदकशाक उदकशाके उदकशाकानि
द्वितीयाउदकशाकम् उदकशाके उदकशाकानि
तृतीयाउदकशाकेन उदकशाकाभ्याम् उदकशाकैः
चतुर्थीउदकशाकाय उदकशाकाभ्याम् उदकशाकेभ्यः
पञ्चमीउदकशाकात् उदकशाकाभ्याम् उदकशाकेभ्यः
षष्ठीउदकशाकस्य उदकशाकयोः उदकशाकानाम्
सप्तमीउदकशाके उदकशाकयोः उदकशाकेषु

समास उदकशाक

अव्यय ॰उदकशाकम् ॰उदकशाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria