Declension table of ?udakavīvadha

Deva

MasculineSingularDualPlural
Nominativeudakavīvadhaḥ udakavīvadhau udakavīvadhāḥ
Vocativeudakavīvadha udakavīvadhau udakavīvadhāḥ
Accusativeudakavīvadham udakavīvadhau udakavīvadhān
Instrumentaludakavīvadhena udakavīvadhābhyām udakavīvadhaiḥ udakavīvadhebhiḥ
Dativeudakavīvadhāya udakavīvadhābhyām udakavīvadhebhyaḥ
Ablativeudakavīvadhāt udakavīvadhābhyām udakavīvadhebhyaḥ
Genitiveudakavīvadhasya udakavīvadhayoḥ udakavīvadhānām
Locativeudakavīvadhe udakavīvadhayoḥ udakavīvadheṣu

Compound udakavīvadha -

Adverb -udakavīvadham -udakavīvadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria