सुबन्तावली ?उदकवीवध

Roma

पुमान्एकद्विबहु
प्रथमाउदकवीवधः उदकवीवधौ उदकवीवधाः
सम्बोधनम्उदकवीवध उदकवीवधौ उदकवीवधाः
द्वितीयाउदकवीवधम् उदकवीवधौ उदकवीवधान्
तृतीयाउदकवीवधेन उदकवीवधाभ्याम् उदकवीवधैः उदकवीवधेभिः
चतुर्थीउदकवीवधाय उदकवीवधाभ्याम् उदकवीवधेभ्यः
पञ्चमीउदकवीवधात् उदकवीवधाभ्याम् उदकवीवधेभ्यः
षष्ठीउदकवीवधस्य उदकवीवधयोः उदकवीवधानाम्
सप्तमीउदकवीवधे उदकवीवधयोः उदकवीवधेषु

समास उदकवीवध

अव्यय ॰उदकवीवधम् ॰उदकवीवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria