Declension table of ?udakavatā

Deva

FeminineSingularDualPlural
Nominativeudakavatā udakavate udakavatāḥ
Vocativeudakavate udakavate udakavatāḥ
Accusativeudakavatām udakavate udakavatāḥ
Instrumentaludakavatayā udakavatābhyām udakavatābhiḥ
Dativeudakavatāyai udakavatābhyām udakavatābhyaḥ
Ablativeudakavatāyāḥ udakavatābhyām udakavatābhyaḥ
Genitiveudakavatāyāḥ udakavatayoḥ udakavatānām
Locativeudakavatāyām udakavatayoḥ udakavatāsu

Adverb -udakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria