सुबन्तावली ?उदकवता

Roma

स्त्रीएकद्विबहु
प्रथमाउदकवता उदकवते उदकवताः
सम्बोधनम्उदकवते उदकवते उदकवताः
द्वितीयाउदकवताम् उदकवते उदकवताः
तृतीयाउदकवतया उदकवताभ्याम् उदकवताभिः
चतुर्थीउदकवतायै उदकवताभ्याम् उदकवताभ्यः
पञ्चमीउदकवतायाः उदकवताभ्याम् उदकवताभ्यः
षष्ठीउदकवतायाः उदकवतयोः उदकवतानाम्
सप्तमीउदकवतायाम् उदकवतयोः उदकवतासु

अव्यय ॰उदकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria