Declension table of ?udakavat

Deva

NeuterSingularDualPlural
Nominativeudakavat udakavantī udakavatī udakavanti
Vocativeudakavat udakavantī udakavatī udakavanti
Accusativeudakavat udakavantī udakavatī udakavanti
Instrumentaludakavatā udakavadbhyām udakavadbhiḥ
Dativeudakavate udakavadbhyām udakavadbhyaḥ
Ablativeudakavataḥ udakavadbhyām udakavadbhyaḥ
Genitiveudakavataḥ udakavatoḥ udakavatām
Locativeudakavati udakavatoḥ udakavatsu

Adverb -udakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria