सुबन्तावली ?उदकवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउदकवत् उदकवन्ती उदकवती उदकवन्ति
सम्बोधनम्उदकवत् उदकवन्ती उदकवती उदकवन्ति
द्वितीयाउदकवत् उदकवन्ती उदकवती उदकवन्ति
तृतीयाउदकवता उदकवद्भ्याम् उदकवद्भिः
चतुर्थीउदकवते उदकवद्भ्याम् उदकवद्भ्यः
पञ्चमीउदकवतः उदकवद्भ्याम् उदकवद्भ्यः
षष्ठीउदकवतः उदकवतोः उदकवताम्
सप्तमीउदकवति उदकवतोः उदकवत्सु

अव्यय ॰उदकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria