Declension table of ?udakavat

Deva

MasculineSingularDualPlural
Nominativeudakavān udakavantau udakavantaḥ
Vocativeudakavan udakavantau udakavantaḥ
Accusativeudakavantam udakavantau udakavataḥ
Instrumentaludakavatā udakavadbhyām udakavadbhiḥ
Dativeudakavate udakavadbhyām udakavadbhyaḥ
Ablativeudakavataḥ udakavadbhyām udakavadbhyaḥ
Genitiveudakavataḥ udakavatoḥ udakavatām
Locativeudakavati udakavatoḥ udakavatsu

Compound udakavat -

Adverb -udakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria