सुबन्तावली ?उदकवत्

Roma

पुमान्एकद्विबहु
प्रथमाउदकवान् उदकवन्तौ उदकवन्तः
सम्बोधनम्उदकवन् उदकवन्तौ उदकवन्तः
द्वितीयाउदकवन्तम् उदकवन्तौ उदकवतः
तृतीयाउदकवता उदकवद्भ्याम् उदकवद्भिः
चतुर्थीउदकवते उदकवद्भ्याम् उदकवद्भ्यः
पञ्चमीउदकवतः उदकवद्भ्याम् उदकवद्भ्यः
षष्ठीउदकवतः उदकवतोः उदकवताम्
सप्तमीउदकवति उदकवतोः उदकवत्सु

समास उदकवत्

अव्यय ॰उदकवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria