Declension table of ?udakarakṣikā

Deva

FeminineSingularDualPlural
Nominativeudakarakṣikā udakarakṣike udakarakṣikāḥ
Vocativeudakarakṣike udakarakṣike udakarakṣikāḥ
Accusativeudakarakṣikām udakarakṣike udakarakṣikāḥ
Instrumentaludakarakṣikayā udakarakṣikābhyām udakarakṣikābhiḥ
Dativeudakarakṣikāyai udakarakṣikābhyām udakarakṣikābhyaḥ
Ablativeudakarakṣikāyāḥ udakarakṣikābhyām udakarakṣikābhyaḥ
Genitiveudakarakṣikāyāḥ udakarakṣikayoḥ udakarakṣikāṇām
Locativeudakarakṣikāyām udakarakṣikayoḥ udakarakṣikāsu

Adverb -udakarakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria