सुबन्तावली ?उदकरक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमाउदकरक्षिका उदकरक्षिके उदकरक्षिकाः
सम्बोधनम्उदकरक्षिके उदकरक्षिके उदकरक्षिकाः
द्वितीयाउदकरक्षिकाम् उदकरक्षिके उदकरक्षिकाः
तृतीयाउदकरक्षिकया उदकरक्षिकाभ्याम् उदकरक्षिकाभिः
चतुर्थीउदकरक्षिकायै उदकरक्षिकाभ्याम् उदकरक्षिकाभ्यः
पञ्चमीउदकरक्षिकायाः उदकरक्षिकाभ्याम् उदकरक्षिकाभ्यः
षष्ठीउदकरक्षिकायाः उदकरक्षिकयोः उदकरक्षिकाणाम्
सप्तमीउदकरक्षिकायाम् उदकरक्षिकयोः उदकरक्षिकासु

अव्यय ॰उदकरक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria