Declension table of ?udakapratīkāśā

Deva

FeminineSingularDualPlural
Nominativeudakapratīkāśā udakapratīkāśe udakapratīkāśāḥ
Vocativeudakapratīkāśe udakapratīkāśe udakapratīkāśāḥ
Accusativeudakapratīkāśām udakapratīkāśe udakapratīkāśāḥ
Instrumentaludakapratīkāśayā udakapratīkāśābhyām udakapratīkāśābhiḥ
Dativeudakapratīkāśāyai udakapratīkāśābhyām udakapratīkāśābhyaḥ
Ablativeudakapratīkāśāyāḥ udakapratīkāśābhyām udakapratīkāśābhyaḥ
Genitiveudakapratīkāśāyāḥ udakapratīkāśayoḥ udakapratīkāśānām
Locativeudakapratīkāśāyām udakapratīkāśayoḥ udakapratīkāśāsu

Adverb -udakapratīkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria