सुबन्तावली ?उदकप्रतीकाशाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उदकप्रतीकाशा | उदकप्रतीकाशे | उदकप्रतीकाशाः |
सम्बोधनम् | उदकप्रतीकाशे | उदकप्रतीकाशे | उदकप्रतीकाशाः |
द्वितीया | उदकप्रतीकाशाम् | उदकप्रतीकाशे | उदकप्रतीकाशाः |
तृतीया | उदकप्रतीकाशया | उदकप्रतीकाशाभ्याम् | उदकप्रतीकाशाभिः |
चतुर्थी | उदकप्रतीकाशायै | उदकप्रतीकाशाभ्याम् | उदकप्रतीकाशाभ्यः |
पञ्चमी | उदकप्रतीकाशायाः | उदकप्रतीकाशाभ्याम् | उदकप्रतीकाशाभ्यः |
षष्ठी | उदकप्रतीकाशायाः | उदकप्रतीकाशयोः | उदकप्रतीकाशानाम् |
सप्तमी | उदकप्रतीकाशायाम् | उदकप्रतीकाशयोः | उदकप्रतीकाशासु |