Declension table of ?udakapratīkāśa

Deva

MasculineSingularDualPlural
Nominativeudakapratīkāśaḥ udakapratīkāśau udakapratīkāśāḥ
Vocativeudakapratīkāśa udakapratīkāśau udakapratīkāśāḥ
Accusativeudakapratīkāśam udakapratīkāśau udakapratīkāśān
Instrumentaludakapratīkāśena udakapratīkāśābhyām udakapratīkāśaiḥ udakapratīkāśebhiḥ
Dativeudakapratīkāśāya udakapratīkāśābhyām udakapratīkāśebhyaḥ
Ablativeudakapratīkāśāt udakapratīkāśābhyām udakapratīkāśebhyaḥ
Genitiveudakapratīkāśasya udakapratīkāśayoḥ udakapratīkāśānām
Locativeudakapratīkāśe udakapratīkāśayoḥ udakapratīkāśeṣu

Compound udakapratīkāśa -

Adverb -udakapratīkāśam -udakapratīkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria