सुबन्तावली ?उदकप्रतीकाशRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | उदकप्रतीकाशः | उदकप्रतीकाशौ | उदकप्रतीकाशाः |
सम्बोधनम् | उदकप्रतीकाश | उदकप्रतीकाशौ | उदकप्रतीकाशाः |
द्वितीया | उदकप्रतीकाशम् | उदकप्रतीकाशौ | उदकप्रतीकाशान् |
तृतीया | उदकप्रतीकाशेन | उदकप्रतीकाशाभ्याम् | उदकप्रतीकाशैः उदकप्रतीकाशेभिः |
चतुर्थी | उदकप्रतीकाशाय | उदकप्रतीकाशाभ्याम् | उदकप्रतीकाशेभ्यः |
पञ्चमी | उदकप्रतीकाशात् | उदकप्रतीकाशाभ्याम् | उदकप्रतीकाशेभ्यः |
षष्ठी | उदकप्रतीकाशस्य | उदकप्रतीकाशयोः | उदकप्रतीकाशानाम् |
सप्तमी | उदकप्रतीकाशे | उदकप्रतीकाशयोः | उदकप्रतीकाशेषु |